SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अगारवासमानादि सू.१६८ SI(तेसीई राइंदिआई) त्र्यशीति अहोरात्रान् (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूशणाई सत्तरि वासाइं) किञ्चिदूनानि सप्ततिं वर्षाणि (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नाइं सत्तरि वासाई) प्रतिपूर्णानि सप्ततिं वर्षाणि (सामनपरियायं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एक वाससयं सवाउयं पालइत्ता) एक वर्षशतं सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु (इमीसे ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दूसमसुसमाए बहुविइकंताए) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुच्चे पक्खे)। योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणशुद्धः (तस्सणं सावणसुद्धस्स अट्ठमीपक्खेणं) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उप्पिसंमेअसेलसिहरंसि) उपरि सम्मेतनामशैलशिखरस्य (अप्प| चउत्तीसइमे) आत्मना चतुस्त्रिंशत्तमः (मासिएणं भत्तेणं अपाणएण) मासिकेन भक्तेन अपानकेन (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखानक्षत्रे चन्द्रयोगं उपागते सति (पुत्वण्हकालसमयंसि) पूर्वाहकालसमये, तत्र प्रभोमोक्षगमने पूर्वाह एव काल:, 'पुच्चरत्तावरत्तकालसमयंसित्ति कचित्पाठस्तु लेखकदोषान्मतान्त|रभेदाद्वा (वग्घारियपाणी) प्रलम्बितौ पाणी-हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः, (कालगए विहकते जाव सचदुक्खप्पहीणे) भगवान् कालगतः व्यतिक्रान्तः यावत् सवेंदुःखप्रक्षीण ॥(१६८)॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (जाव सबदुक्खप्पहीणस्स) यावत् Jain Education Mana For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy