SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Jain Education वान् ८ वसन्तः ९ कुसुमसम्भवः १० निदाघो ११ वनविरोधी १२ इति श्रावणादिद्वादशमासनामानि ॥ पूर्वाङ्ग सिद्ध १ मनोरम २ मनोहर ३ यशोभद्र ४ यशोधर ५ सर्वकामसमृद्ध ६ इन्द्र ७ मूर्द्धाभिषिक्त ८ सौमनस ९ धनञ्जय १० अर्थसिद्ध ११ अभिजित १२ रत्याशन १३ शतञ्जय १४ अग्निवेश्य इति १५ पञ्चदश दिननामानि ॥ उत्तमा १ सुनक्षत्रा २ इलापत्या ३ यशोधरा ४ सौमनसी ५ श्रीसम्भूता ६ विजया ७ वैजयन्ती ८ जयन्ती ९ अपराजिता १० इच्छा ११ समाहारा १२ तेजा १३ अतितेजा १४ देवानन्दा १५ चेति पञ्चदश रात्रिनामानि ॥ रुद्रः १ श्रेयान् २ मित्रं ३ वायुः ४ सुप्रतीतो ५ ऽभिचन्द्रो ६ माहेन्द्रो ७ बलवान् ८ ब्रह्मा ९ बहुसत्य १० | ऐशान १९ स्त्वष्टा १२ भावितात्मा १३ वैश्रवणो १४ वारुण १५ आनन्दो १६ विजयो १७ विजयसेनः १८ प्राजापत्य १९ उपशमो २० गन्धर्वो २१ ऽग्निवेश्यः २२ शतवृषभ २३ आतपवान् २४ अर्थवान् २५ ऋणवान् २६ भौमो २७ वृषभः २८ सर्वार्थसिद्धो २९ राक्षस ३० ति त्रिंशन्मुहूर्त्तनामानि ॥ ( १२४ ॥ ( जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीरः ( कालगए जाव सङ्घदुक्ख पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( सा णं रयणी बहूहिं देवेहिं देवीहि य ) सा रजनी बहुभिः देवैः देवीभिश्च ( ओवयमाणेहिं ) खर्गात् अवपतद्भिः ( उप्पयमाणेहि य) उत्पतद्भिश्च कृत्वा (उज्जोविया आविद्दुत्था) उद्योतवती अभवत् ॥ ( १२५ )॥ (जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सङ्घ tional For Private & Personal Use Only देवागमनम् सू. १२५ ५ १० १४ ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy