SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ लोकान्तिकोक्तिम. १११ (जय जय नंदा) जयं लभख २, सम्भ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हे नन्द ! दीर्घत्वं प्राकृतत्वात्, एवं (जय जय भद्दा) जय जय भद्र!-कल्याणवन् ! (भई ते) ते-तव भद्रं भवतु (जय जय खत्तियवरवसहा) जय जय क्षत्रियवरवृषभ! (बुज्झाहि भगवं लोगनाह ) बुद्ध्यख भगवन् ! लोकनाथ ! (सयलजगज्जीवहियं ) सकलजगज्जीवहितं (पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्से यसकर) हितं-हितकारकं सुख-शर्म निःश्रेयसं-मोक्षस्तत्करं (सवलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां ISI(भविस्सइत्तिकट्ठ जयजयसई पउंजंति) भविष्यतीतिकृत्वा-इत्युक्त्वा जयजयशब्द प्रयुञ्जन्ति ॥ (१११)॥ I (पुस्विपि णं) इदं पदं 'गिहत्थधम्माओ' इत्यस्मादग्रे योज्यं, (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माणुस्सगाओ गिहत्थधम्माओ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात्-गृहव्यवहारात् विवाहादेः पूर्वमपि (अणुत्तरे आभोइए) अनुपमं आभोगः-प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाण-| दसणे हुत्था) अप्रतिपाति-आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं-अवधिज्ञानं अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन (नाणदंसणेणं) ज्ञानदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभोगयति-विलोकयति (आभोइत्ता) आभोग्य च (चिच्चा हिरणं) त्यक्त्वा हिरण्यं-रूप्यं (चिचा सुवणं ) त्यक्त्वा सुवर्ण (चिच्चा धणं) त्यक्त्वा धनं (चिचा रजं) त्यत्तवा राज्यं (चिचा रह) त्यक्त्वा राष्ट्र-देशं ( एवं ॐ202012900000000000 कल्प.सु. १६ Jain Education intermanonal For Private Personal Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy