SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ समाप्तप्रतिज्ञश्च, मातापित्रोर्जीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात्, स व्यतिकर-वर्षद्वयावस्त्वेवं-अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्य स्वर्ग आचाराङ्गाभिप्रायेण तु स्थानं लोअनशनेन अच्युतं गतो, ततो भगवता ज्येष्ठनाता पृष्टः-राजन्! ममाभिग्रहः सम्पूर्णोऽस्ति ततोऽहं प्रवजि-18 कान्तिकाष्यामि, ततो नन्दिवर्धनः प्रोवाच-भ्रातः! मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं गमश्च मू. ११० क्षिपसि?, ततो भगवता.प्रोक्तं-पिअमाइभाइभइणीभजापुत्तत्तणेण सव्वेऽवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥१॥ ततः कुत्र कुन प्रतिबन्धः क्रियते? इति निशम्य नन्दिवर्धनोऽवोचत्-भ्रातरहं अपि इदं| जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमां पीडयति, ततो मदुपरोधार्षद्वयं गृहे तिष्ठ,18 भगवानपि एवं भवतु, किंतु राजन् ! मदर्थ न कोऽपि आरम्भः कार्यः, प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत्, राज्ञापि तथा प्रतिपन्ने समधिकं वर्षद्वयं वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारः सचितं जलं अपिवम् भगवान् गृहे स्थितः, ततः प्रभृति भगवता अचित्तजलेनापि सर्वस्नानं न कृतं ब्रह्मचर्य च यावज्जीवं IS पालितं, दीक्षोत्सवे तु सचित्तोदकेनापि स्नानं कृतं, तथाकल्पत्वात् , एवं भगवन्तं वैरङ्गिकं विलोक्य चतुद्द-18 शस्वमसूचितत्वाच्चक्रवर्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमाराः खं स्वं स्थानं जग्मुः ॥ (पुणरवि लोअंतिएहिं) पुनरपि इति चिशेषद्योतने, एकं तावत् समाप्तप्रतिज्ञः स्वयमेव भगवान् वर्तते, १ पितृमातृधातृभगिनीभार्यापुत्रत्वेन सर्वेऽपि । जीवा जाता बहुशः जीवस्य एकैकस्य ॥ १ ॥ in Education interna For Private & Personel Use Only Silww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy