SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education खशालाकरणं ॥ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभे मुहूर्त्ते समरवीरनृपपुत्रीं यशोदां परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, साऽपि प्रवरनरपति| सुतस्य जमालेः परिणायिता, तस्या अपि च शेषवती नाम्नी पुत्री, सा च भगवतो 'नत्चूई ' दौहित्रीत्यर्थः (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( पिया कासवगोत्तेणं ) पिता, कीदृश: ?काश्यपः गोत्रेण कृत्वा ( तस्स णं तओ नामधिज्जा ) तस्य त्रीणि नामधेयानि ( एवमा हिज्जंति ) एवं आख्यायन्ते ( तंजहा- सिद्धत्थे इ वा सिजसे इ वा जससे इ वा ) तद्यथा- सिद्धार्थ इति वा श्रेयांस इति वा यशस्वी इति वा (समणस्स णं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( माया वा सिद्धस्सगुत्तेणं ) माता वाशिष्ठगोत्रेण (तीसे तओ नामधिज्जा ) तस्याः त्रीणि नामधेयानि ( एवमाहिजंति ) एवं आख्यायन्ते (तंजहा - तिसला इ वा विदेहदिन्ना इ वा पीड़कारिणी इ वा ) तद्यथा - त्रिशला इति वा विदेहदिन्ना इति वा प्रीतिकारिणीति वा ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( पित्तिजे सुपासे) पितृव्यः 'काको ' इति सुपार्श्वः (जिट्टे भाया नंदिवद्धणे ) ज्येष्ठो भ्राता नन्दिवर्धनः ( भगिणी सुदंसणा ) भगिनी सुदर्शना (भारिया जसोया कोडिण्णागुत्तेणं) भार्या यशोदा, सा कीदृशी ? - कौण्डिन्या गोत्रेण (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( धूआ कासवगोत्तेणं) पुत्री काश्यपगोत्रेण (तीसे दो नामधिज्जा, एवमाहिज्जंति ) तस्या द्वे नामधेये, एवं आख्यायेते (तंजहा - अणोजा इ वा पियदंसणा इ वा ) For Private & Personal Use Only श्रीवीरस्ख पित्रादीनां नामानि सू. १०९ ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy