________________
आमलकी क्रीडा
कल्प.सुबो-16 मिथ्याग देवश्चिन्तयामास-अहो शक्रस्य प्रभुत्वाभिमानेन निरङ्कशा निर्विचारा पुम्भिकापातेन नगराक्रमव्या०५ णमिवाश्रद्धेया च वचनचातुरी, यदिमं मनुष्यकीटपरमाणुं अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं
भीषयित्वा शक्रवचनं वृथा करोमि इति विचिन्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन ॥८७॥
भयङ्करफत्कारेण क्रूरतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातलं आवेष्टितवान् , तद्दर्शनाच पलायितेषु सर्वेषु बालेषु मनागप्यभीतमनाः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान् , ततः पुनः संगतः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुळ तां क्रीडां कर्तुं प्रववृते, तत्र चायं पणः-पराजितेन जितः खस्कन्धे आरोपणीय इति, क्षणाच्च पराजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितखरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराध क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीर' इति भगवतो नाम कृतं, यदुक्तं-बालत्तणेऽवि सूरो पयईए गुरुपरक्कमो भयवं । वीरुत्ति कयं नामं सक्केणं तुट्ठचित्तेणं ॥१॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात् । वरममितालङ्कारैरुपनयतो लेखशा
१ बालत्वेऽपि शूरः प्रकृत्या गुरुपराक्रमो भगवान् । वीर इति कृतं नाम शक्रेण तुष्टचित्तेन ॥२॥
२५
9600000000
||८७॥
For Private Personal use only
www.jainelibrary.org
Jain Education in