________________
कल्पसबो-कारेणं अईव अईव अभिवडामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणो वसमागया श्रीवीरस्य व्या०५य) स्वदेशसमीपवर्तिनः राजानः वश्यं-आयत्तत्वं आगताः॥ (१०६)॥
नामत्रयं RI (तं जया णं अम्हं एस दारए जाए भविस्सइ ) तस्मात् यदा अस्माकं एष दारको जातो भविष्यतिमू. १०८ ॥८६॥
(तया णं अम्हे एयरस दारगस्स) तदा वयं एतस्य दारकस्य (इमं एयाणुरूवं गुण्णं गुणनिष्फण्णं) इमा एतदनुरूपं गुणेभ्यः आगतं,गुणैर्निष्पन्नं (नामधिजं करिस्सामो वद्धमाणुत्ति) एवंविधं अभिधानं करिष्यामः| 'वर्द्धमान' इति (ता अम्हं अज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं) तस्मात् भवतु अस्माकं कुमार: 'वर्द्धमानः' नाना ॥ (१०७) | (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा (तस्स णं तओ नामधिज्जा एवमाहिजंति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते, (तंजहा) तद्यथा-(अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं-मातापितृदत्तं 'वर्द्धमान' इति प्रथम नाम १ (सहसमुइयाए समणे) सहसमुदिता-सहभाविनी तपःकरणादिशक्तिः तया श्रमण इति
॥८ द्वितीयं नाम २ (अयले भयभेरवाणं) भयभैरवयोर्विषये अचलो-निष्पकम्पः, तत्र भयं-अकस्माद्भयं विद्युदादिजातं,भैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहा:-क्षुत्पिपासादयो द्वाविंशतिः २२
२८
in Educatan interna
For Private & Personel Use Only
Miww.jainelibrary.org