________________
Jain Education I
(जिमियत्तत्तरागयावि य णं समाणा ) ततः जिमितौ भुक्त्युत्तरं - भोजनानन्तरं आगतौ - उपवेशनस्थाने समागतौ अपि च निश्चयेन एवंविधौ सन्तौ ( आयंता चोक्खा परमसुइभूया) आचान्तौ - शुद्धोदकेन कृताचमनौ ततश्च लेप सिक्थाद्यपनयनेन चोक्षौ अत एव परमपवित्रीभूतौ सन्तौ ( तं मित्तनाइनियगसयणसंबंधिपरियणं) तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं ( नायए खत्तिए अ ) ज्ञातजातीयांश्च क्षत्रियान् (विउलेणं पुष्पवत्थगंधमलालंकारेणं) विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना (सक्कारेंति सम्मार्णेति ) सत्कारयतः सन्मानयतः (सक्कारिता सम्माणित्ता) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजकखजनसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः ( एवं वयासी) एवं अवादिष्टाम् ॥ ( १०५ ) |
( पुव्विपि णं देवाणुपिया) पूर्वमपि भो देवानुप्रियाः ! - भोः स्वजनाः ! ( अम्हं एयंसि दारगंसि गर्भ वक्तंसि समाणंसि ) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति ( इमे एयारूवे अन्भत्थिए जाव समुप्पज्जिस्था ) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत्, कोऽसौ ? इत्याह - ( जप्पभिहं च णं अम्हं एस दारए कुच्छिसिं गन्भत्ताए वकते ) यतः प्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिड़ं चणं अम्हे ) तत्प्रभृति वयं ( हिरण्णेणं वडामो) हिरण्येन -रूप्येन वर्धामहे (सुवण्णेणं वड्ढामो ) सुवर्णेन वर्धामहे ( धणेणं धनेणं रज्जेणं जाव सावइज्जेणं ) धनेन धान्येन राज्येन यावत् खापतेयेन - द्रव्येण ( पीइस
For Private & Personal Use Only
अभिप्रायकथनं गुण
नामकरणम् सू. १०५-७
५
१०
१४
www.jainelibrary.org