SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ तीति योजना ॥ अथ किंविशिष्टां स्थितिपतितामित्याह-(उस्मुक्कं ) उच्छुल्कां. शुल्क-विक्रेतव्यक्रयाण करशुल्काप्रति मण्डपिकायां राजग्राह्यं द्रव्यं 'दाण' इति लोके तेन रहितां, पुनः किंवि०१ ( उक्करं ) उत्करां, करो- दिवर्जनम् गवादीन् प्रति प्रतिवर्ष राजग्राह्यं द्रव्यं तेन रहितां, अत एव ( उकिडं) उत्कृष्टां,सर्वेषां हर्षेहेतुत्वात्, पुनः15 सू. १०२ किंवि०१ ( अदिज्जं) अदेयां, यत् यस्य युज्यते तत्सर्वं तेन हट्टतः ग्राह्यं न तु मूल्यं देयं मूल्यं तु तस्य राजा ददातीति भावः, अत एव (अमिजं) अमेयां अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात्, पुनः किंवि०? (अभडपवेसं) नास्ति कस्यापि गृहे राजाज्ञादायिनां भटानांराजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किंवि०१ (अदंडकोदंडिम) दण्डो-यथाऽपराधं राजग्राह्यं धनं| कुदण्डो-महर्त्यपराधे अल्पं राजग्राह्य धनं ताभ्यां रहितां, पुनः किंवि.? (अधरिम) धरिमं-ऋणं तेन | रहितां, ऋणस्य राज्ञा दत्तत्वात् , पुनः किंवि०१ (गणियावरनाडइज्जकलियं) गणिकावरैः नाटकीयैः-नाटक-18 प्रतिबद्धैः पात्रैः कलितां, पुनः किंवि० ? (अणेगतालायराणुचरियं) अनेकैस्तालाचरैः-प्रेक्षाकारिभिः अनु- १० चरितां-सेवितां, पुनः किंवि०? (अणुद्धयमुइंगं ) अनुद्धृता-वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा तां, पुनः किंवि०? (अमिलायमल्लदाम) अम्लानानि माल्यदामानि यस्यां सा तथा तां, पुनः किंवि०? (पमुइयपक्कीलिअसपुरजणजाणवयं) प्रमुदिताः-प्रमोदवन्तः, अत एव प्रकीडिता:-क्रीडितुं आरब्धाः पुरजनस 2000000000000000000202 Sreese Jain Education A onal For Private Personal Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy