________________
शालदेव्यः क गताः ख्यादिः सकलपरिवा॥ २९ ॥ अथ दोषस्तव कर्मी
सासमीहितं यन्न लभामहे वयं, प्रभो।न दोषस्तव कर्मणो मम । दिवाऽप्यलको यदि नौवलो-त्रिशलाविव्या०४
कते, तदा स दोषः कथमेशुमालिनः ॥ २९॥ अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन ।ततालापः वीरश्रवेति व्यलपत,सख्यादिः सकलपरिवार। ॥ ३०॥ हा किमुपस्थितमेतत् निष्कारणवैरिविधिनियोगेन । हा
| विचार ॥७३॥
कुलदेव्यः क गताः?,यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे विचक्षणाः कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिकमन्त्रोपयाचितादीनि कृत्यानि ॥ ३२॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । |अतिगाढशब्दविरचितवचनानि निवारयन्त्यपि च ॥३३॥राजाऽपि लोककलितः,शोकाकुलितोऽजनिष्ट शिष्टमतिः । किंकर्तव्यविमूढाः.संजाता मन्त्रिणः सर्वे ॥ ३४॥ अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत् सूत्रकृत् खयं आह-(तंपि य सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजवरभवनं ( उवरयमुहंग
तंतीतलतालनाडइजजणमणुन्नं ) मृदङ्गो-मईलस्तन्त्री-वीणा तलताला-हस्ततालाः यद्वा तला-हस्ताः, ताला:शिकंसिका नाटकीया-नाटकहिता जनाः पात्राणीति भावः एतेषां यत् मनोज्ञत्वं तत् उपरतं-निवृत्तं यस्मिन्
एवंविधं अत एव (दीणविमणं विहरइ) दीनं सत् विमनस्कं-व्यग्रचेतस्कं विहरति-आस्ते ॥ (९२)॥(तए णं| से समणे भगवं महावीरे)तं तथाविधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयति-किं कुर्मः ॥७३॥ कस्य वा ब्रूमो?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः॥१॥ मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः ॥२॥ पश्चमारे गुणो यस्माद, भावी ||
जजणमणुन्नं ) मदापात्राणीति भावः एतेषां यत् मनावहरति-आस्ते ॥(९२)॥ तए ण.
in Education into
a
For Private Personel Use Only
iwww.jainelibrary.org