________________
कल्प. सुबो व्या० ३
॥ ५० ॥
. पक्षिणः ( वालग किन्नर रुरुसरभ चमरसंसत्तत्ति ) व्यालका :- सर्पाः किन्नरा-देवजातिविशेषाः, रुरवो - मृगभेदाः शरभा - अष्टापदाः, चमर्यो -धेनवः, संसक्ताः- श्वापदविशेषाः (कुंजरवणलयप उमलयत्ति ) कुञ्जरा - हस्तिन:, बनलता - अशोकलताद्याः, पद्मलताः - पद्मिन्यः एतेषां सर्वेषां या (भत्तिचित्तं ) भक्ती - रचना चित्राणि इतियावत् तैः चित्र - आश्चर्यकारि, पुनः किंवि० ? - ( गंधव्योपवज्ज माणसं पुन्नघोसं ) गान्धर्वशब्देन इह गीतं उच्यते उपवाद्यमानशब्देन वादित्राण्युच्यन्ते, ततो गान्धर्वोपवाद्यमानानां - गीतवादित्राणां सम्पूर्णो घोष:शब्दो यत्र तत्तथा पुनः किंवि० १- ( निचं सजलघणविउलजलहरत्ति ) नित्यं - निरन्तरं सजलो - जलसम्पूर्णः घनो - निबिडो विपुल:- पृथुलः एवंविधो यो जलधरो - मेघस्तस्य यत् ( गजिअसद्दाणुणाइणा ) गर्जितशब्दोगर्जारव इत्यर्थः तस्य अनुनादिना - सदृशेन एवंविधेन ( देवदुंदुहिम हारवेति ) देवसम्बन्धिदुन्दुभिमहाशब्देन (सयलमवि जीवलोअं पूरयंतं) सकलमपि जीवलोकं पूरयत् शब्दव्याप्तं कुर्वत् इत्यर्थः पुनः किंवि० ? - (कालागुरुपवर कुंदुरुक्कतुरुक्कत्ति ) कृष्णागुरु १ प्रवरकुन्दुरुष्क २ तुरुष्काः ३ प्राख्याख्याताः तथा (उज्झतमाणधूववासंगत्ति) दह्यमानधूपो - दशाङ्गादिर्धूपो, वासाङ्गानि - सुगन्धद्रव्याणि एतेषां सर्वेषां यो (मघमतत्ति) मघमघायमानो (गन्धुभिरामं ) उद्भुत इतस्ततः प्रसृतश्च यो गन्धस्तेन अभिरामं, पुनः किंवि० ? - ( निच्चालोअं) नित्यं आलोक:- उद्योतो यत्र तत्तथा पुनः किंवि० ? - ( सेअं ) श्वेतं - उज्ज्वलं अत एव ( सेअप्पनं ) | श्वेता- उज्ज्वला प्रभा - कान्तिर्यस्य तत्तथा पुनः किंवि० ? - ( सुरवराभिरामं ) सुरवरैः प्रधानं शोभितं, न तु
Jain Education International
For Private & Personal Use Only
विमानखमः सू. ४४
. २०
२५
॥ ५० ॥
२८
www.jainelibrary.org