SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ese म.४१ कल्प.सुबो- गगनं प्रति उच्छलति, तथा च उत्प्रेक्ष्यते-अयं सिहः किंगगनतलं भेत्तुं उद्यमं करोतीति?, (पिच्छइ) प्रेक्षते इति व्या०३ क्रियापदं, अथ पुनः किंविशिष्टं ध्वज-(सिवत्ति)शिवः-सौम्यःसुखकारी अत एव (मउअत्ति) मृदुको-मन्द- ॥४७॥ IS मन्द इतियावत् एवंविधो यो (मारुअत्ति) मारुतो-वायुस्तस्य (लयत्ति) लयः-आश्लेषो मिलनमितियावत् तेन IS (आहयत्ति) आहत-आन्दोलितो यः, तत एव ( कंपमाणं) चलनखभावो यः स तथा तं, पुनः किंवि०१-1। ( अइप्पमाणं) अतिप्रमाणं-महान्तं इत्यर्थः, पुनः किंवि०१-(जणपिच्छणिजरूवं) जनानां प्रेक्षणीयं-द्रष्टुं योग्य, रूपं-खरूपं यस्य स तथा तं ८॥ (४०)॥ | (तओ पुणो) ततःपुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं-रूप्यमयं पूर्णकुम्भं पश्यति, अथ किंविशिष्टं रजतपूर्णकलशं?-(जच्चकंचणुज्जलंतरूवं) जात्यकाञ्चनवत्-उत्तमसुवर्णवत् उत्-प्राबल्येन दीप्यमानं रूपं यस्य स तथातं, यथा किल जात्यकाश्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पुनः किंवि०१-(निम्मलजलपुन्नमुत्तम) निर्मलेन जलेन पूर्ण अत एव उत्तम-शुभसूचक, पुन: किंवि०१-(दिप्पमाणसोह)दीप्यमाना शोभा यस्य स तथा तं, पुनः किंवि०१-(कमलकलावपरिरायमाणं) कमलकलापेन-कमलसमूहेन,परिराजमान-सर्वतः शोभमानं, पुनः किंवि०?-(पडिपुन्नत्ति)प्रतिपूर्णा न तु न्यूना एवंविधा ये (सव्वमगलभेअत्ति) सर्वमङ्गलभेदा-मङ्गलप्रकारास्तेषां (समागम) समागमः-सङ्केतस्थानमिव, यथा सङ्केतकारिणो जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुन: ॥४७॥ Bा २८ Jain Education in For Private & Personel Use Only B w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy