SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ६ शशी सु.३८ कल्प.सुबो-16 शरापूरमिव-तूणीरमिव, अयमर्थः-यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशङ्क मृगादिकं शरैविध्यति एवं व्या०३ मदनोऽपि चन्द्रोदयं प्राप्य निःशङ्क जनान् बाणैाकुलीकरोति, पुन: किंवि०१-(समुद्ददगपूरगं) समुद्रोद-1 कपूरकं-जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि०१-(दुम्मणं जणं दइअवज्जि) दुर्मनस्कं-व्यग्रं, ईदृशं दयिते॥४५॥ न-प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः, (पाएहिं सोसयंतं) पादैः-किरणैः शोषयन्तं, वियोगि-1 दुःखदं इत्यर्थः, यतः-रजनिनाथ ! निशाचर ! दुर्मते ! विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तव कथं च तके तनुताभृतः? ॥१॥ (पुणो) पुन:शब्दो धुरि योजितः, पुनः किंवि०?-(सोमचारुरुवं ) यःसौम्यः सन् चारुरूपो-मनोहररूपः तं, (पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि०१(गगणमंडलत्ति) गगनमण्डलस्य-आकाशतलस्य (विसालत्ति) विशालं-विस्तीर्ण (सोमत्ति) सौम्यं-सुन्दराकारं (चंकम्ममाणत्ति) चक्रम्यमाणं-चलनस्वभावं, एवंविधं (तिलयं) तिलकं, तिलकमिव शोभाकरत्वात्, पुनः किंवि०१-( रोहिणीमणत्ति) रोहिण्या:-चन्द्रवल्लभाया मन:-चित्तं तस्य (हिअयत्ति) हितदो-हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषणं, ईदृशो ( वल्लहं ) वल्लभो यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चन्द्रनक्षत्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिहो न तु स्त्रीभर्तृभावः, (देवी) देवी-त्रिशला (पुन्नचंदं) पूर्णचन्द्रं, इदं विशेष्यं (समुल्लसंतं) ज्योत्लया शोभमानम् ६॥ (३८)॥ 8 (तओ पुणो)ततः पुन:-चन्द्रदर्शनानन्तरं सप्तमे स्वप्ने सूर्य पश्यति अथ किंविशिष्टं सूर्य ? (तमपडलप-15 किम्ममाणत्ति) चलस्य आकाशतलस्य विपछडू ) पेक्षते इति प्रातः, पुनः किविता कथम-1 २५ ॥४५॥ Jain Education inhemal For Private & Personel Use Only Harjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy