________________
कल्प. सुबो व्या० ३
॥ ४४ ॥
Jain Education Inte be
य उपमानरहितः अद्वितीय इतियावत् मनोहरश्च चित्ताह्लादकः एवंविधेन गन्धेन ( दस दिसाओवि वासयंतं) दशापि दिशः वासयत्-सुरभीकुर्वत्, पुनः किंवि० ? - ( सवोउअसुरभिकुसुममल्लधवलत्ति ) सर्वर्त्तुकं यत् सुरभि - सुगन्धं पुष्पमाल्यं तेन धवलं, अयमर्थः षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा ( विलसंतत्ति) दीप्यमाना अत एवं (कंतत्ति) कान्ता - मनोहरा ये (बहुवन्नभत्तिचित्तं) बहवो वर्णा- रक्तपीतादयस्तेषां 'भत्ति' ति रचना तया चित्रं- आश्चर्यकारि अथवा चित्रयुक्तं इव, तत्तब्ध विशेषणद्वयस्य कर्मधारयः कर्त्तव्यः अनेन च विशेषणेन तत्र पुष्पदामनि भूयान् धवल एव वर्णो वर्त्तते स्तोकस्तोकाश्च अन्येऽपि वर्णा वर्त्तन्ते इत्यर्थः सूचितः पुनः किंवि० ? - ( छप्पयमहुअरि भमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं ) अत्रापि विशेषणस्य परनिपातो गुमगुमायमानो मधुरं शब्दं कुर्वन् अन्यस्थानात् आगत्य तत्र दामनि लयं प्राप्नुवन्- अव्यक्तं शब्दविशेषं कुर्वन् एवंविधो यः षट्पद १ मधुकरी भ्रमराणां भ्रमरजातिविशेषाणां यो गणः समूहः स देश भागेषु - शिखाग्रभागपार्श्वद्वयाऽधोभागादिकेषु देशभागेषु यत्र तत्तथा, कोऽर्थः ?तद्दाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षट्पदमधुकरीभ्रमराणां च वर्णादिभिर्भेदो ज्ञेयः (दामं ) पुष्पदाम, इदं विशेष्यं (पिच्छइ ) प्रेक्षते इति क्रियापदं पुनः किंवि० १ - ( नभंगणतणलाओ ) नभोऽङ्गणतलात् ( उवयंतं ) अवपतत् - उत्तरत् ५ ॥ (३७) ॥
( ससिंच) ततः पुनः सा त्रिशलादेवी षष्ठे खमे शशिनं पश्यति, अथ कीदृशं ? - ( गोखीरफेणदगरयर
For Private & Personal Use Only
५ पुष्पदाम सू. ३७
१५
२०
॥ ४४ ॥
www.jainelibrary.org