________________
॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥
५ पुष्पदाम सू, ३७
(तओ पुणो) ततः पुनर्नभस्तलादेवपतद् दाम-पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति योजना, अथ किंविशिष्टं पुष्पदाम-(सरसत्ति) सरसानि-सद्यस्कानि(कुसुमत्ति) कुसुमानि-पुष्पाणि येषु एवंविधानि यानि (मंदारदामत्ति) मन्दारदामानि-कल्पवृक्षमाल्यानि तैः (रमणिजभूअं) रमणीयभूतं-अतिमनोहरमित्यर्थः, पुनः किंवि०१-(चंपगासोगत्ति) चम्पकः प्रतीतः,अशोकोऽपि प्रतीतः,तथा (पुन्नागनागपियंगुसिरिसत्ति) पुन्नागनागप्रियङ्गशिरीषाः वृक्षविशेषाः तथा (मुग्गरत्ति) मुद्गरः प्रतीतः(मल्लिआजाइजूहिअत्ति)मल्लिकाजातियूथिकावल्लीविशेषाः प्रतीताः (अंकोल्लत्ति) अङ्कोल्ल प्रतीतः (कोजकोरिंदत्ति) कोजकोरण्टौ अपि वृक्षविशेषौ (पत्तदमणयत्ति) दमनकपत्राणि तथा(नवमालिअत्ति)नवमालिका लताविशेषः(वउलत्ति) बउलसिरी इति नामा बकुलवृक्षविशेषः (तिलयत्ति) तिलकनामा वृक्षविशेषः (वासंतिअत्ति) वासन्तिकाऽपि लताविशेषः (पउम्मुप्पलत्ति) पद्मानि-सूर्यविकाशिकमलानि, उत्पलानि-चन्द्रविकाशिकमलानि, (पाडलकुंदाइमुत्तत्ति) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकारत्ति) सहकारः प्रतीतः, एतेषां चम्पकाशोकादीनां.सहकारान्तानां कुसुमानां-पुष्पाणां (सुरभिगंधि) सुरभिः-घाणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि०१-(अणुवममणोहरेणं गंधेणं) अनुपमो
उत्पलानि चन्द्रपा (वासंतिअतिशेषा(वउलत्ति)
Jan Education
to
For Private
Personel Use Only