SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥ ५ पुष्पदाम सू, ३७ (तओ पुणो) ततः पुनर्नभस्तलादेवपतद् दाम-पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति योजना, अथ किंविशिष्टं पुष्पदाम-(सरसत्ति) सरसानि-सद्यस्कानि(कुसुमत्ति) कुसुमानि-पुष्पाणि येषु एवंविधानि यानि (मंदारदामत्ति) मन्दारदामानि-कल्पवृक्षमाल्यानि तैः (रमणिजभूअं) रमणीयभूतं-अतिमनोहरमित्यर्थः, पुनः किंवि०१-(चंपगासोगत्ति) चम्पकः प्रतीतः,अशोकोऽपि प्रतीतः,तथा (पुन्नागनागपियंगुसिरिसत्ति) पुन्नागनागप्रियङ्गशिरीषाः वृक्षविशेषाः तथा (मुग्गरत्ति) मुद्गरः प्रतीतः(मल्लिआजाइजूहिअत्ति)मल्लिकाजातियूथिकावल्लीविशेषाः प्रतीताः (अंकोल्लत्ति) अङ्कोल्ल प्रतीतः (कोजकोरिंदत्ति) कोजकोरण्टौ अपि वृक्षविशेषौ (पत्तदमणयत्ति) दमनकपत्राणि तथा(नवमालिअत्ति)नवमालिका लताविशेषः(वउलत्ति) बउलसिरी इति नामा बकुलवृक्षविशेषः (तिलयत्ति) तिलकनामा वृक्षविशेषः (वासंतिअत्ति) वासन्तिकाऽपि लताविशेषः (पउम्मुप्पलत्ति) पद्मानि-सूर्यविकाशिकमलानि, उत्पलानि-चन्द्रविकाशिकमलानि, (पाडलकुंदाइमुत्तत्ति) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकारत्ति) सहकारः प्रतीतः, एतेषां चम्पकाशोकादीनां.सहकारान्तानां कुसुमानां-पुष्पाणां (सुरभिगंधि) सुरभिः-घाणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि०१-(अणुवममणोहरेणं गंधेणं) अनुपमो उत्पलानि चन्द्रपा (वासंतिअतिशेषा(वउलत्ति) Jan Education to For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy