________________
श्रेष्ठि-देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६१. श्रुतकेवलिश्रीभद्रबाहुप्रणीतं श्रीकल्पसूत्रम् (दशाश्रुतस्कन्धाष्टमाध्ययनम् ) लोकप्रकाशनयकर्णिकादिग्रन्थसौधसूत्रधारश्रीविनयविजयोपाध्यायविरचितंसुबोधिकाख्यवृत्तियुतम् ।
00000000 मुद्रयिता-सौराष्ट्रान्तर्गतजामनगरवास्तव्यश्रेष्ठिधारशीभाइसुपुत्रलक्ष्मीचन्द्रस्मृतये अस्थिमिञ्जाशासनरक्त
पोपटभाइनामकसुपुत्रयुतश्रेष्ठिधारशीभाइनामधेयश्राद्धवर्यविहितद्रव्यसाहाय्येन
शाह जीवनचन्द साकरचन्द झवेरी अस्य कोशस्यैकः कार्यवाहकः।
DSPEASFERR5RPR
इवं पुस्तकं मोहमय्यां निर्णयसागरयत्रालय रामचंद्र येसू शेडगेद्वारा कोलभाट वीभ्यां मुद्रितम् . प्रतयः १००० वीरसंवत् २४४९.
पण्यम् २-०-०
विक्रम संवत् १९७९, क्राइष्ट सन् १९२३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org