________________
जागरणं च
तएणं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमटुं सुच्चा निसम्म हट्टतुट्ठा जाव- स्वमानां हियया करयलपरिग्गहिअं (यं) दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी ॥५४॥
प्रतीच्छा एवमेयं सामी! तहमेयं सामी! अवितहमेयं सामी! असंदिरमेयं सामी! इच्छिअमेअंसामी! पडिच्छिअमेयं सामी ! इच्छिअपडिच्छिअमेयं सामी ! सच्चे णं एसमटे-से जहेयं तुब्भे वयह-15 त्तिकट्ट ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नामामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, अब्भुटेत्ता अतुरियमचवलमसंभंताए । अविलंबिआए रायहंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवाग-18 च्छित्ता एवं वयासी ॥५५॥ मा मेते उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा अन्नेहिं पाव-18 है सुमिणेहिं पडिहम्मिस्संतित्तिकट्ट देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं। है लट्ठोहिं कहाहिं सुमिणजागरि जागरमाणी पडिजागरमाणी विहरइ ॥५६॥ तए णं सिहै हत्थे खत्तिए पञ्चूसकालसमयंसि कोडुबिअपुरिसे सदावेइ, सद्दावित्ता एवं वयासी ॥५७॥
१ मणिकणगरयण कि०। २ एएसु। ३ नास्ति सु० ।
Jain Education Inter
For Private
Personal Use Only
M
elibrary.org