________________
कल्प० बारसा
॥ १८॥
खिप्पामेव भो देवाणुप्पिआ! अन्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइअ-15 महावीर18|संमजिओवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलिअं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूव-18
चरि० मघमघंतगंधुहुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूअं करेह कारवेह, करित्ता कारवित्ता य होवासीहासणं रयावेह, रयावित्ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥ ५८ ॥ तए णं ते | देशः कोडुंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव कहु । एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स। अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसितं । जाव-सीहासणं रयाविंति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवाग-| च्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कह सिद्धत्थस्स खत्तिअस्स तमाणत्ति पञ्चप्पिणंति ॥५९॥ तए णं सिद्धत्थे खत्तिए कलं पाउप्पभायाए रयणीए फुल्लु१ नास्ति सु० कि०। २ तं सुई सु० सित्तसुइअ कि० ।
॥ १८॥
Jain Education Interne
For Private & Personel Use Only
ainelibrary.org