SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कल्प बारसा चरि० EXA*%AARAAAAAAAAAN २ एवं वयासी ॥ ५१ ॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे | महावीरदेवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि-दीहाउ-16 कल्लाण-(ग्रं. ३००) मंगल्लकारगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तंजहा-अत्थ- सदा लाभो देवाणुप्पिए! भोगलाभो० पुत्तलाभो० सुक्खलाभो० रजलाभो०-एवं खलु तुमे देवा-I | राजोक्तं स्वमफलं णुप्पिए! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइक्वंताणं अम्हं कुलकेलं, अम्हं कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवरणकर, सुकुमालपाणिपायं, अहीणसंपुग्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसवं-1 गसुंदरंग, ससिसोमाकारं, कंतं, पियदसणं, सुरूवं दारयं पयाहिसि ॥५२॥ सेविअ णं दारए । उम्मुक्कबालभावे विन्नायपरिणयमित्तेजुवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ॥५३॥ तं उराला णं तुमे देवाणुप्पिया! जाव दुच्चंपि तचंपि अणुवूहइ॥ १ पडिपुण्ण सु०। SASAAAAAARSEMANAN****** ॥१७॥ Jain Education Inter For Private & Personel Use Only Pigainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy