________________
MANERASAASAAN*AXAX46*XAS$389
द्वसहस्सदिप्पंतनहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं जलंतदिवदामंईहावि(मि)गउसभ-18 |स्वमेषु वितुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं गंधवोप
मानं रत
राशिश्च वजमाणसंपुण्णघोसं निच्चं सजलघणविउलजलहरगज्जियसदाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवैवासंगउत्तममघमघंतगंधुडुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगं वरैविमाणपुंडरीयं १२॥४४॥
तओ पुणो पुलगवेरिंदनीलसासगकक्केयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं महियलपइट्टि गगणमंडलंतं पभासयंतं तुंगं मेरु-18 गिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३ ॥४५॥ सिहिं च-सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनिडूमधगधगाइयजलंतजालुजला१ धूवसारसंगयं (क० कि० वृत्तौ पाठान्तरम् )। २ विमाणवर सु० ।
Jain Education
For Private Personal use only