SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ MANERASAASAAN*AXAX46*XAS$389 द्वसहस्सदिप्पंतनहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं जलंतदिवदामंईहावि(मि)गउसभ-18 |स्वमेषु वितुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं गंधवोप मानं रत राशिश्च वजमाणसंपुण्णघोसं निच्चं सजलघणविउलजलहरगज्जियसदाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवैवासंगउत्तममघमघंतगंधुडुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगं वरैविमाणपुंडरीयं १२॥४४॥ तओ पुणो पुलगवेरिंदनीलसासगकक्केयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं महियलपइट्टि गगणमंडलंतं पभासयंतं तुंगं मेरु-18 गिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३ ॥४५॥ सिहिं च-सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनिडूमधगधगाइयजलंतजालुजला१ धूवसारसंगयं (क० कि० वृत्तौ पाठान्तरम् )। २ विमाणवर सु० । Jain Education For Private Personal use only
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy