________________
कल्प. बारसा०
महावीरचरि०
॥१६॥
भिरामं तरतमजोगजुत्तेहिं जालपयरेहिं अण्णुण्णमिव अणुप्पइण्णं पिच्छइ जालुजलणगं अंबरं । व कत्थइ पयंतं अइवेगचंचलं सिहिं १४ ॥ ४६॥ | इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दट्ठण सयणमझे पडिबुद्धा अरविंद
स्वमेषु लोयणा हरिसपुलइअंगी ॥ एए चउदस सुमिणे, सवा पासेइ तित्थयरमाया । जं रयणिं । | शिखी स्व
मनिवेदनं वक्कमई, कुच्छिसि महायसो अरहा ॥४७॥ तए णं सा तिसला खत्तियाणी इमे एयारूवे ? उराले चउद्दस महासुविणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठजावहियया धाराहयकयंबपुप्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता अतुरिअमचवलमसंभंताए अविलंबियाए ? रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ उवाग-2 ॥ १६ ॥ च्छित्ता सिद्धत्थं खत्तिअं ताहिं इटाहिं कंताहिं पियाहिं मणुन्नाहिं मणोरमाहिं उरालाहिं । कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणि
Jain Education Inter
For Private Personel Use Only
D
ainelibrary.org