________________
कल्प वारसा०
॥१५॥
समुद्रश्च
CARRORAKARSANSARAKAR
रिहत्थगमच्छपरिभुञ्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीय-12 महावीर
चरि० उरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं पमुइयंतभमरगणमत्तमहुयरिगणुक्करोलि(ल्लि) जमाणकमलं २५० कायंबगबलाहयचक्ककलहंससारसगविअसउणगणमिहुणसेविजमाणस-10 स्वमेषु लिलं पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम पद्मसरः
सरं सररुहाभिरामं १०॥४२॥ & तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलसंचयं चवलचंचलु
चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभंतनिम्मलुक्कडउम्मीसहसंबंधधावाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिभिंगि-18 हूँ लनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणु-है। चलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सारयणिकरसोमवयणा ११॥४३॥ ॥ १५ ॥ तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअ१ नेदम् क० सु। २ चउगुणः। ३ धावमाणावनि सु० ।
Jain Education in
For Private Personal Use Only
Kaw.jainelibrary.org