SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कल्प वारसा० ॥१५॥ समुद्रश्च CARRORAKARSANSARAKAR रिहत्थगमच्छपरिभुञ्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीय-12 महावीर चरि० उरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं पमुइयंतभमरगणमत्तमहुयरिगणुक्करोलि(ल्लि) जमाणकमलं २५० कायंबगबलाहयचक्ककलहंससारसगविअसउणगणमिहुणसेविजमाणस-10 स्वमेषु लिलं पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम पद्मसरः सरं सररुहाभिरामं १०॥४२॥ & तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलसंचयं चवलचंचलु चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभंतनिम्मलुक्कडउम्मीसहसंबंधधावाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिभिंगि-18 हूँ लनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणु-है। चलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सारयणिकरसोमवयणा ११॥४३॥ ॥ १५ ॥ तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअ१ नेदम् क० सु। २ चउगुणः। ३ धावमाणावनि सु० । Jain Education in For Private Personal Use Only Kaw.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy