________________
स्वमेषु ध्वजः कलशश्च
मद्दणं सीअवेगमहणं पिच्छइ मेरुगिरि सयय परियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तिसोहं ७॥ ३९॥ __ तओ पुणो जच्चकणगलट्ठिपइट्ठिअं समूहनीलरत्तपीयसुकिल्लसुकुमालुल्लसियमोरपिच्छकयमुद्दयं धयं अहियसस्सिरीयं फालिअसंखंककुंददगरयरययकलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चेव ववसिएणं पिच्छइ सिवमउयमारुयलयाह|यकंपमाणं अइप्पमाणं जणपिच्छणिज्जरूवं ८॥१०॥ __ तओ पुणो जच्चकंचणुजलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुण्णसवमंगलभेयसमागमं पवररयणपरायंतकमलट्ठियं नयणभूसणकरं पभासमाणं सवओ चेव दीवयंतं सोमलच्छीनिभेलणं सवपावपरिवजिअं सुभं भासुरं सिरिवरं सबोउयसुरभिकुसुमआसत्तमल्लदामं पिच्छइ सा रययपुण्णकलसं ९॥४१॥ तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरप१ परिरायंत सु०।
Jan Education Inter
For Private Personal Use Only
Snelibrary.org