________________
कल्प
जालपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेणं गंधेणं दस दिसाओवि वासयंतं महावीरबारसा || सबोउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं छप्पयमहुअरिभमरगणगुमगुमा-15
चरि० ॥ १४॥ यंतनिलिंतगुंजंतदेसभागं दामं पिच्छइ नहंगणतलाओ ओवयंतं ५॥ ३७॥
स्वमेषु । ससिं च गोखीरफेणदगरयरययकलसपंडुरं सुभं हिअयनयणकंतं पडिपुन्नं तिमिरनिक- दाम चन्द्रः रघणगहिरवितिमिरकरं पमाणपक्खंतरायलेहं कमअवणविबोहगं निसासोहगं सुपरिमद-15
सूर्यश्च दप्पणतलोवमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं है जणं दइअवजिअं पायएहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडलविसालसोम-* कम्ममाणतिलगं रोहिणिमणहिअयवल्लहं देवी पुन्नचंदं समुल्लसंतं ६॥३८॥
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गह-12॥ १४ गणोरुनायगं रत्तिविणासं उदयत्थमणेसु मुहुत्तसुहदंसणं दुन्निरिक्खरूवं रत्तिसुद्धंतदुप्पयारप
१ मंदारपारिजातियचंपगविउलमचकुंदपाडलजायजूहियसुगंधगंधपुष्फमालासहकार० ।
Jain Education Inter
For Private & Personel Use Only
wrainelibrary.org