________________
स्वमेषु लक्ष्मीः
यवरकरसरिसपीवरोरुं चामीकररइअमेहलाजुत्तकंतविच्छिन्नसोणिचक्कं जच्चंजणभमरजलयपनयरउज्जुअसमसंहिअतणुअआइजलडहसुकुमालमउअरमणिज्जरोमराइं नाभीमंडलसुंदरविसाल-है
पसत्थजघणं करयलमाइअपसत्थतिवलियमज्झं नाणामणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयेंगोवंगिं हारविरायंतकुंदमालपरिणइजलजलिंतथणजुअलविमलकलसं आइ
यपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावएणं उरत्थदीणारमालियविरइएण कंठम-2 कणिसुत्तएण य कुंडलजुअलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुडं-12
बिएणं कमलामलविसालरमणिजलोअणं कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकयप-8 क्खएणं सुविसदकसिणघणसण्हलंबंतकेसहत्थं पउमद्दहकमलवासिणिं सिरिं भगवई पिच्छइ | हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं ४ ॥ ३६॥ | तओ पुणो सरसकुसुममंदारदामरमणिजभूअं चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरगमल्लिआजाइजूहिअंकोल्लकोजकोरिंटपत्तदमणयनवमालिअबउलतिलयवासंतिअपउमुप्प
१ रयणकणग कि० । २ मंगुवंगि क० कि० । ३ मालवि० कि० सु० । ४ णि प्र. ।
Jain Education in
For Private Personal Use Only
hainelibrary.org