________________
Jain Education Intern
सम्म हट्टतुट्ट जाव हिअर धाराहयकेलंबु अंपिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करित्ता ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साभाविएणं मइपुवएणं बुद्धिविन्नाणेणं | तेसिं सुमिणाणं अत्थुग्गहं करेइ, करिता देवानंदं माहणिं एवं वयासी ॥ ७ ॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणां सिवा धन्ना मंगल्ला सस्सिरिआ आरोग्गतुट्टिदीहा| उकल्लाणमंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तंजहा - अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्टमाणं राइंदिआणं विइक्कंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमाणपडिपुन्नसुजायसवंग सुंदरंगं स सिसोमाकारं कंतं पिअदंसणं सुरूवं देवकुमौरोवमं दारयं पयाहिसि ॥ ८ ॥ | सेsविअ णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुवणगमणुपत्ते रिउअ - जउवेअ| सामवेअ- अथवणवेअ इतिहासपंचमाणं निग्धंटुछट्टाणं संगोवंगाणं सरहस्साणं चरण्हं वेआ१ कयंत्रपुष्फगं. कि. सु. २ णाणं-कि-सु० । ३ नास्ति प्र० ।
४ ९ कि०सु० ।
For Private & Personal Use Only
www.jainelibrary.org