SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चरि० कल्प बारसा० ॥४॥ णं सारए पारए धारए, सडंगवी, सद्वितंतविसारए, संखाणे सिक्खाणे सिक्खाकप्पे वागरणे : महावीरछंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभण्णएसु परिवायएसु नएसु सुपरिनिट्ठिए । आविभविस्सइ॥९॥तं उराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, जाव आरुग्गतुट्ठिदीहाउयमंगल्लकल्लाणकारगा गं तुमे देवाणुप्पिए! सुमिणा दिट्ठत्ति कट्ठ भुजो भुजो अणुवूहइ । है॥१०॥ तए णं सा देवाणंदा माहणी उसभदेत्तस्स अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ जाव हियया जाव करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिंकट उसभदत्तं माहणं एवं वयासी ॥ ११॥ एवमेयं देवाणुप्पिआ! तहमेयं देवाणुप्पिआ! अवितहमेयं देवाणुप्पि-| आ! असंदिद्धमेयं देवाणुप्पिआ! इच्छियमेअं देवाणुप्पिआ! पडिच्छिअमेअं देवाणुप्पिआ! इच्छियपडिच्छियमेअं देवाणुप्पिआ! सच्चे णं एसमटे से जहेयं तुब्भे वयहत्ति कट्ट ते सुमिणे । सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई | १पारए वारए धारए-कि० वारए धारए-सु०। २परिनिहिए-सु०। ३१० कि० सु०। ४११ कि० सु०। ५ उसभदत्तस्स माहणस्स कि० सु०। ६ एस अट्टे । ४ ॥ Jain Education Intem For Private & Personel Use Only G aw.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy