________________
कल्प बारसा
चरि०
SSACROSAROCALCA
तए णं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे धण्णे मंगल्ले सस्सिरीए । महावीरहै चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्ठतुद्वचित्तमाणंदिआ पीइमणा परमसोहै मणस्सिआ हरिसवसविसप्पमाणहियया धाराहयकलंबुगंपिव समुस्ससिअरोमकूवा सुमि-*
णुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुटेइ, अब्भुद्वित्ता अतुरिअमचवलम-हूँ| संभंताए अविलंबिआए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, । उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वदावेइ, वद्धावित्ता सुहासणवरगया आसत्था । वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी ॥५॥-एवं खलु अहं देवाणुप्पिआ! अज्ज सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले ? जाव सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय जाव सिहिं च ॥६॥ एएसिं णं उरोलाणं जाव चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे 8 ॥३॥ भविस्सइ ?, तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुच्चा नि-13 १ (१-२) कर्यबपुष्पगंपिव । २(१-२) भद्दासण। ३ (१-२) सुहासणवरगया क०। ४ मे ए-कि. सु.। ५ (१-२) देवाणुपिआ! उ०15
Jan Educatan Inteme
For Private & Personal Use Only
jainelibrary.org