________________
Jain Education Interni
आहितयला अनेके तथापि प्रतिवाचंयमं अनुपुरग्रामं चावश्यकतामा कलय्यास्माभिरप्यत्रायतितमाप्तागमश्रवणश्रावणसाहाय्यवितरणजातभक्तिरागप्रबन्धैर्मुद्रापयितुं पोडशशतीयप्राचीन शुद्धतमसावचूरिकसवृत्तिकपुस्तकानुसारेण विशोध्य केवलं दृढतमपत्रेषु वर्यतममुद्रणास्पदीय श्रेष्ठतमसी सकाक्षरैर्मुद्रितत्वाद् भविष्यत्यादरो महनीयो महाशयानामत्र, इदमेव चात्र निबन्धनं सर्वेषां वाङ्मयानामेकजातीयेष्वेव श्रेष्ठतमेषु पत्रेषु मुद्रणे । वेतनं तु श्रेष्ठिवर्यदेवचन्द्रवितीर्णतदात्म जगुलाबचन्द्रव्यवस्थापिततदङ्गजाविद्युन्मती ( बीजकोर ) परिबृंहितलक्षद्रम्ममिततद्भाण्डागारीयवृद्धिव्ययादागतव्ययादर्धमेव सर्वेषु मुद्यमाणेषु पुस्तकेषु क्रियतेऽत्र, तथाऽस्मिन्नपि स्थापितं तदेवावलम्व्याणकाष्टकम् । चार्चिकं त्वन्यदस्यावृत्ती कस्याश्चिद् मुद्रयिष्यमाणायामाविर्भावयिष्यामः सज्जनानां पुरत इति विरम्यतेऽस्माभिरधुनेत इति निवेदयन्ति आनन्दसागराः पत्तने वीरसंवत् २४४० श्रावण शुक्लचतुर्थ्याम् ॥
For Private & Personal Use Only
w.jainelibrary.org