________________
गमन
किं ?, भो ! रम्यमन्तःपुरमस्य किं वा ?॥२२॥ त्रिभिर्विशेषकम् । इत्यादि जल्पन्तमसत्प्र- शाहिदेशलापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपंस्तम् । नृपं कुलामात्यवरा वरेण्यं, जाते (तं)न राजनिति । मुञ्च साध्वीम् ॥ २३ ॥ शिक्षां ददध्वं निजपितृबन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः । श्रुत्वेति २ रिर्गत एव सिन्धोर्नद्यास्तटं पश्चिमपार्श्वकूलम् ॥ २४ ॥ ये तेषु देशेषु भवन्ति भूपा-स्ते साहयः प्रौढतमस्य तेषु । एकस्य साहेः स गृहेऽवसच्च, सदा सुदैवज्ञनिमित्तविज्ञः ॥२५॥ अनागतातीतनिमित्तभावैर्वशीकृतः सूरिवरैः स साहिः। भक्तिं विधत्ते विविधां गुरूणां, सर्वत्र पूज्यो लभते हि पूजाम् ॥ २६ ॥ तमन्यदा कृष्णमुखं विलोक्य, पप्रच्छ साहिं मुनिपः । किमेतत् ? । तेनाचचक्षे (तेनोक्तमस्मिन्) मम योऽस्ति राजा, साहानसाहिः स च भण्यतेऽत्र ॥ २७ ॥ तेनात्र लेखः प्रहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् । पञ्चाधिकाया है नवतेन॒पाणां, ममानुरूपश्छल एष भर्तुः ॥ २८॥ एकत्र सर्वे सबलं मिलित्वा, हिन्दूकदेशं ? चलताशु यूयम् । गुरोर्निदेशादिति तैः प्रहृष्ट-भूपैः प्रयाणं झटिति प्रदत्तम् ॥२९॥ उत्तीर्य
***KAMARUSSANASSAUCA
*
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org