SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नृपायोपरोध: ॥८५॥ श्रीकालि-यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा ! भो, काचार्यकथायां यतः शरण्याद्भयमत्र जातम् ॥ १५॥ नरेन्द्रकन्याः किल रूपवत्य-स्तवावरोधे ननु सन्ि बह्वयः । तपःकृशां जल्लभरातिजीर्ण-वस्त्रां विमुञ्चाशु मम स्वसारम् ॥ १६॥ निशम्य , सूरीश्वरवाक्यमेत-न्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ सङ्घ-स्याग्रे । स्ववृत्तान्तमवेदयत्तत् ॥ १७ ॥ सङ्घोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्न-1 हरेन्द्र !। न युज्यते ते यदिदं कुकर्म, कर्तुं प्रभो ! पासि पितेव लोकम् ॥१८॥ इति ब्रुवा णेऽपि यथार्थमुच्चैः, सके न चामुञ्चदसौ महीशः । महासती तामिति तन्निशम्य, कोपेन। सन्धां कुरुते मुनीशः ॥ १९॥ ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः। उपेक्षकोड्डाहकरा धरायां, तेषामहं यामि गतिं सदैव ॥ २० ॥ यद्येनमुर्वीपतिगईभिल्लं, कोशेन पुत्रैः प्रबलं च राज्यात् । नोन्मूलयामीति कृतप्रतिज्ञो , विधाय वेषं ग्रहिलानुरूपम् । ॥२१॥ भ्रमत्यदः कर्दमलिप्तगात्रः, सर्वत्र जल्पन्नगरी विशालाम् । श्रीगईभिल्लो नृपतिस्ततः । KARACCORRRRRRECRACACANCHAM ॥ ५ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy