________________
गई भिल्लनृपः
सरस्वत्यपहारः
ती ही जिनशासनेश!। यद्गर्दभिल्लेन नृपाधमेन, मां नीयमानां निजवेश्म रक्ष ॥११॥ इति ब्रुवाणा कुनृपेण पुम्भि-नीता निजं धाम महासती सा। ज्ञात्वा च वृत्तान्तमथैनमुच्चै-शुकोप सूरिर्गुणलब्धिभूमिः॥१२॥ श्रीकालिकाचार्यगुरुर्नुपान्ते, जगाम कामं नयवाक्यपूर्वम् । नृपं जगादेति नरेन्द्र ! मुञ्च, स्वसारमेतां मम यद्रतस्थाम् ॥१३॥ अन्योऽपि यो दुष्टमतिः कुशीलो, भवेत्त्वया स प्रतिषेध्य एव । अन्यायमार्ग स्वयमेव गच्छ-न्न लज्जसे सत्यमिदं हि जातम् ॥१४॥
DEVART
HASIRONORERA
कल्पसू-१५
Sain Educmon ins
For Privam AParmonalinonly
Mainaliorary.orm