________________
आचार्यश्रीगुणसुन्दर:-कालिककुमारच.
श्रीकालिकाचार्यकथायां
॥८४॥
अपहारः
ACANCIDCOACACROCCASICROCODCBSE+
आकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्र-R कालिक
कुमारादिमिति प्रबुद्धः ॥ ७॥ आदात्तदा पञ्चशती-12
दीक्षा पदाति-युक्तो व्रतं सूरिपदं स लेभे । सर-2 सरस्वत्या स्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निज-12 बन्धुवोधात् ॥ ८॥ श्रीकालिकाचार्यवरा धरायां, कुर्वन्ति भव्यावनिधर्मवृष्टिम्। अथा-12 न्यदाऽवन्तिपुरीमगुस्ते, सरस्वती चापि जगा-1 म तत्र॥९॥ साध्वीसमेतापि गताऽथ बाह्यभूमौ नरेन्द्रेण निरीक्षिता सा। ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः | ॥ १०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कु
ROCK SAECSCROREOCOCी
॥८४
m Enication internet
ONARY.C