SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ******** श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के-ग्रन्थाङ्कः ८२. | धारादिअथ श्रीकालिकाचार्यकथा. वर्णनं श्रीगुणसु न्दरागमः ॥ऍ०॥ श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण सङ्घ, तथा चतुर्थ्यां शृणु पञ्चमीतः॥ १॥ समग्रदेशागतवस्तुसारं, पुरं धरावासमिहास्ति तारम् । तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्भुवि वज्रसिंहः ॥२॥ लावण्यपीयूषपवित्रगात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥३॥तत्कुक्षिभूः कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः। सरस्वती रूपवती सुशील-18 वती स्वसा तस्य नरेन्द्रसूनोः॥४॥अथोऽ(था)न्यदोद्यानवने कुमारो,गतो यतः पञ्चशतैश्च पुम्भिः (गतः पुरुषैः सह पञ्चशत्या)। दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ विद्युल्लतानेकपकर्णताल-लीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, हूँ भवस्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे। *AKATATA Jain Education interdNA For Private Personal Use Only ww.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy