________________
********
श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के-ग्रन्थाङ्कः ८२.
| धारादिअथ श्रीकालिकाचार्यकथा.
वर्णनं श्रीगुणसु
न्दरागमः ॥ऍ०॥ श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण सङ्घ, तथा चतुर्थ्यां शृणु पञ्चमीतः॥ १॥ समग्रदेशागतवस्तुसारं, पुरं धरावासमिहास्ति तारम् । तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्भुवि वज्रसिंहः ॥२॥ लावण्यपीयूषपवित्रगात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥३॥तत्कुक्षिभूः कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः। सरस्वती रूपवती सुशील-18 वती स्वसा तस्य नरेन्द्रसूनोः॥४॥अथोऽ(था)न्यदोद्यानवने कुमारो,गतो यतः पञ्चशतैश्च पुम्भिः (गतः पुरुषैः सह पञ्चशत्या)। दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ विद्युल्लतानेकपकर्णताल-लीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, हूँ भवस्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे।
*AKATATA
Jain Education interdNA
For Private Personal Use Only
ww.jainelibrary.org