SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कल्पसू. १२ Jain Education Inter थेरेहिंतो णं इसिगुत्तेहिंतो काकंद हिंतो वासिट्टसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिज्जंति से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा - कासवजिया १ गोयमज्जिया २ वासिट्टिया ३ सोरट्टिया ४ । से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिअंति, तंजहा - इसिगुत्ति इत्थ पढमं १, बीयं इसिदत्तिअं मुणेयवं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स ॥ ॥ १ ॥ थेरेहिंतो सुट्टिय - सुप्पडिबुद्धेहिंतो कोडियकाकंद हिंतो वग्धावच्चस - गुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिति । से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा - उच्चानागरि १ विजाहरी य २ वइरी य ३ मज्झमिल्ला ४ य । कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥ १ ॥ से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा - पढ़मित्थ बंभलिजं १, बिइयं नामेण वत्थलिजं तु २ । तइयं पुण वाणिज्जं ३, चउत्थयं पण्ह I For Private & Personal Use Only माणवाद्या गणाः का श्यपार्थि काद्याश्च शाखा www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy