________________
कल्प० बारसा०
॥ ६७ ॥
Jain Education Inter
वाहणयं ४ ॥ १ ॥ थेराणं सुट्टियसुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्धावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तंजहा - थेरे अजइंददिने १ थेरे पियगंथे २ थेरे विजाहरगोवाले कासवगत्ते णं ३ थेरे इसिदिन्ने ४ थेरे अरिहत्ते ५ । धेरेहिंतो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विज्जाहरगोवाले हिंतो कासवगत्तेहिंतो एत्थ णं विजाहरी साहा निग्गया । थेरस्स णं अजइंद दिन्नस्स कासवगुतस्स अजदिने थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे अजसंतिसेणिए माढरसगुत्ते १, थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते २ | थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्चानागरी साहा निग्गया । थेरस्स णं अञ्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा - ( ग्रं० १००० ) थेरे अजसे णिए १ थेरे अज्जतावसेर थेरे अजकुबेरे३ थेरे अज्जइसिपालिए ४। थेरेहिंतो णं अजसे१ इसिद (क०सु०, क० कि० ) ।
For Private & Personal Use Only
स्थविराय०
सुस्थिताद्याः सूरयः मध्यमाद्या
श्च शाखाः
॥ ६७ ॥
www.jainelibrary.org