________________
कल्प बारसा
॥६६॥
काद्या ग
श्व शाखा:
वेडयं ६ होइ । सत्तमयं कण्हसहं ७, सत्त कुला चारणगणस्स ॥२॥ थेरेहिंतो भद्दज-स्थविराव सेहिंतो भारद्दायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिण्णि कुलाइं एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहि-15
ऋतुपालिजंति, तंजहा-चंपिजिया १ भद्दिजिया २ काकंदिया ३ मेहलिज्जिया ४, से तं साहाओ, सेणाःचांपाकिं तं कुलाइं ?, कुलाई एवमाहिजंति, तंजहा-भद्दजसियं १ तह भद्दगुत्तियं २ तइयं च होइर्यिकाद्याजसभई ३ । एयाइं उडुवाडियगणस्स तिण्णेव य कुलाइं॥ १॥ थेरेहिंतो णं कामिड्डीहिंतो हूँ कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि है साहाओ चत्तारि कुलाई एवमाहिजंति । से किं तं साहाओ ?, साहाओ एवमाहिजति तंजहा-सावत्थिया १, रज्जपालिआ २, अंतरिजिया ३, खेमलिज्जिया ४, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-गणियं १ मेहिये २ कामिड्डिअं ३ |च तह होइ इंदपुरगं ४ च । एयाइं वेसवाडियगणस्स चत्तारि उ कुलाइं ॥१॥
१ लि कि०। २ हलि कि०।
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org