________________
उद्देहा
शाखा:
तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिति । से किं तं साहाओ ?, साहाओ एवमाहिज्जंति, तंजहा-उदुंबरिजिया१, धागणा
औदुम्बमासपूरिआ २, मइपत्तिया ३, पुण्णपत्तिया ४, से तं साहाओ, से किं तं कुलाई ?, कुलाइंकाया एवमाहिज्जंति, तंजहा-पढमं च नागभूयं, विइयं पुण सोमभूइयं होइ । अह उल्लगच्छ| तइअं ३, चउत्थयं हत्थलिजं तु ॥ १॥ पंचमगं नंदिजं ५, छटुं पुण पारिहासयं ६ होइ। उद्देहगणस्सेए, छच्च कुला हुंति नायवा ॥२॥ थेरेहितो णं सिरिगुत्तेहिंतो हारियसगुत्ते-18 हिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य । कुलाई एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा-हारियमालागारी १, संकासीआ २, गवेधुया ३, वजनागरी ४, से तं साहाओ, से किं तं कुलाइं ?,5 कुलाइं एवमाहिज्जंति, तंजहा-पढमित्थ वत्थलिजं १, बीयं पुण पीइधम्मिअं २ होइ । तइ पुण हालिज्जं ३, चउत्थयं पूसमित्तिज्जं ॥ १॥ पंचमगं मालिज्जं ५, छटुं पुण अज-18
१ पण्णपत्तिा (क० कि, क० सु०)।
JainEducation intern
For Private Personal use only