SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ इतरेषु स्थावरेषु एकस्मादन्तरात्रसकायसत्कादसंख्येयगुणानि नानारूपापयन्तराणि नवन्ति । किमुक्तं नवति ? सकायिकानामकस्मिन् ज्योर्षिगुणवृध्ध्योर्विगुणहान्योऽपान्तराखे यानि स्थानानि तेन्योऽसंख्ययगुणानि स्थावरकायिकानां विगुणवृधिष्गुिणहान्यन्तराणि । इह त्रसजीवेषु विगुणवृधिष्गुिणहान्यन्तराणि स्तोकानि । एकस्मिन् दिगुणवृद्धिस्थानयोपिंगुणहानिस्थानयोऽपान्तराले यानि स्थानानि तान्यसंख्येयगुणानि । एवं त्रसानां । स्थावराणां पुनयोगुिणवृध्ध्योगुिणहान्योर्वा एकस्मिन्नपान्तराले यानि स्थानानि तानि स्तोकानि । विगुणवृधिधिगुणहान्यम्तराणि पुनरसंख्येयगुणानि ॥४॥ कृता वृधिप्ररूपणा संप्रति यवमध्यप्ररूपणा क्रियते-यवमध्यस्थानानि अष्टसामयिकानि शेषस्थानापेक्ष्याऽसंख्येयनागमात्राणि । तथा यवमध्यस्याधस्तनानि स्थानानि स्तोकानि । ततो यवमध्यस्योपरितनानि असंख्येयगुणानि । उक्तं च “जवमने ठाणाई असंखजागो उ सेसगणाणं । हेचम्मि होंति थोवा उवरिम्मि असंखगुणियाणि ॥१॥" कृता यवम-2 ध्यप्ररूपणा, संप्रति स्पर्शनाप्ररूपणामाहफासणकालो तीए थोवो उकोसगे जहन्ने उ। होश असंखेडागुणो यम कंझगे तत्ति चेव ॥ ४ ॥ जवमलकमगोवरि देशो जवमन असंखगुणो । कमसो जवमनुवरि कंडगदेहा य ताव ॥५०॥ जवमनुवरि विसेसो कंडगहेछा य सबहिं चेव । जीवप्पा बहुमेवं अनवसाणेसु जाणेजा ॥ १॥ SAGARRORESEX Jain Education H o nal For Private & Personal use only Y lelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy