________________
-
कर्म
॥२५॥
SROSSEMI-90SAX
खानान्तरायस्य विशेषाधिकं । ततो नोगान्तरायस्य विशेषाधिकं । तत उपजोगान्तरायस्य विशषोधिकं । ततो प्रकृतिः वीर्यान्तरायस्य विशेषाधिकं । तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राइपबहुत्वं । संप्रति जघन्यपदे तदनिधीयते । -तत्र सर्वस्तो जघन्यपदे प्रदेशाग्रं केवलज्ञानावरणीयस्य । ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुणं । ततोऽवधिज्ञानावरणीयस्य विशेषाधिकं । ततः श्रुतज्ञानावरणीयस्य विशेषाधिकं । ततोऽपि मतिज्ञानावरणीयस्य विशेषाधिकं । तथा दर्शनावरणीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निभायाः। ततः प्रचलाया विशेषाधिकं । ततो निघानिया विशेषाआधिकं । ततः प्रचलाप्रचलाया विशेषाधिकं । ततः स्त्यानधैर्विशेषाधिकं । ततः केवलदर्शनावरणस्य विशेषाधिकं ।। ततोऽवधिदर्शनावरणस्यानन्तगुणं । ततोऽचकुर्दर्शनावरणीयस्य विशेषाधिकं । ततोऽपि चकुदर्शनावरणीयस्य विशेषाधिकं ।
तथा मोहनीये सर्वस्तोकंजघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य। ततोऽप्रत्याख्यानावरणस्य क्रोधस्य विशेषाधिक। ततोPIऽप्रत्याख्यानावरणमायाया विशेषाधिक। ततोऽप्रत्याख्यानावरणलोजस्य विशेषाधिका तत एवमेव प्रत्याख्यानावरणमानक्रो
धमायालोजानन्तानुबन्धिमानक्रोधमायालोजानां यथोत्तरं विशेषाधिकं वक्तव्यं । ततो मिथ्यात्वस्य विशेषाधिकं । ततो |जुगुप्साया अनन्तगुणं । ततो जयस्य विशेषाधिकं । ततो हास्यशोकयोर्विशेषाधिक, स्वस्थाने तु तयोः परस्परं तुट्यं । ततो रत्यरत्योर्विशेषाधिकं । स्वस्थाने त तयोरपि परस्परं तुट्यं । ततोऽन्यतरवेदस्य विशेषाधिकं । ततः संज्वलनमान
तुल्य । ततोऽन्यतय REE! ततः संज्वलनमान है। क्रोधमायालोजानां यथोत्तरं विशेषाधिकं । तथापि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तियेग्मनुष्यायुषोः । ततो देवनार
॥२५॥ कायुषोरसंख्येयगुणं । तथा नाम्नि गतौ सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तियेग्गतेः । ततो विशेषाधिकं मनुजगतेः।
CAR
MAKAR
Jain Educat
i onal
For Private & Personal Use Only
www.jainelibrary.org