SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १७५ ॥ दयः । संज्वलन मानेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न जवति, तावत्संज्वलन|मानस्योदयः । मायया चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न जवति, तावत्संज्वलनमायाया उदयः । संज्वलन लोननोपशमश्रणं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावर एलोजोपशमो न जवति, तावद्वादरसंज्वलनलोजस्योदयः । ततः परं सूक्ष्मसंपरायाया । तदेवमन्तरकरणमुपरितनजागापेक्ष्या समस्थितिकं, अधोजागापेक्ष्या चोक्तनीत्या विषमस्थितिकमिति । यावता च कालेन स्थितिखंमं घातयति, यदाऽन्यं स्थितिबन्धं करोति, तावता कालेनान्तरकरणमपि करोति, त्रीण्यपि युगपदारजते युगपदेव च निष्ठां नयति । तच्चान्तरं प्रथम स्थितेः संख्ये - गुणं । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्चायं येषां कर्मणां तदानीं बन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । यथा पुरुषवेदोदयारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव केवलो-न बन्धस्तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रदिपति, न द्वितीय स्थितावपि, यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य । येषां पुनरुदयो न विद्यते, किं तु केवलो बन्धः, तेषामन्तरकरणसत्कं दलिकं द्वितीय स्थितावेव प्रक्षिपति, न प्रथम स्थितौ, यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानां । येषां पुनर्न बन्धो नाप्युदयः तेषामन्तरकरणसत्कं दलिकं परप्रकृतिषु प्रक्षिपति, यथा द्वितीयतृतीयकषायाणां । 'अन्नयरे' इति श्रापत्वात् पुंस्त्वनिर्देश एकवचनं च । ततोऽयमर्थः -संज्वलनवेदानामन्यतरयोर्वेद्यमानयोः प्रकृत्योः प्रथमा स्थितिः कालसमा उदयकालसमा ॥ ४२ ॥ | समयकयंतरे या बिगाण बाहं उदीरणाजिनवे । मोहे एका बंधुदया संखवासाणि ॥ ४३ ॥ Jain Education International For Private & Personal Use Only प्रकृतिः ॥ १७५ ॥ helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy