________________
प्रकृतिः
वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येव वक्तव्या इत्यर्थः । तथाहि-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविजागेनाधिकानां समुदायो वितीया वर्गणा । कान्यां वीर्याविनागाल्यामधिकानां समुदायस्तृतीया वर्गणा । एवं तावघाच्यं यावत् श्रेण्यसंख्येयजागगतप्रदेशराशिप्रमाणा वर्गणा नवन्ति, तासां च समुदायो मितीय स्पर्धकं । ततः परं पुनरप्येकेन वीर्याविनागेनाधिका जीवप्रदेशा न खन्यन्ते, नापि घान्यां, नापि त्रिनिः, यावन्नापि संख्येयैः, किं त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेशप्रमाणैरज्यधिकाः प्राप्यन्ते, ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकवीर्याविजागवृख्या दितीयादयो वर्गणास्तावघाच्या यावलेण्यसंख्येयजागगतप्रदेशराशिप्रमाणा नवन्ति, तासां च समुदायस्तृतीयं स्पर्धकं । एवमसंख्येयानि स्पर्धकानि वाच्यानीति ॥ ७॥
तदेवं कृताऽन्तरप्ररूपणा, संप्रति स्थानप्ररूपणां करोतिसेढिसंखियमेत्ता, फड्डगाई जहन्नयं गणं । फड्डगपरिवुद्विअर्ज, अंगुलजागोश्रसंखतमो॥ ए॥ __ सेढीति-इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयनागगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं नवन्ति । एतच्च सूक्ष्म निगोदस्य सर्वाटपवीर्यस्य नवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽपतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविनागेन वृशानां समुदायो वितीया वर्गणा । धान्यां वीर्याविजागाच्यामधिकानां समुदायस्तृतीया वर्गणा । त्रिनिर्याविनागैरधिकानां समुदायश्चतुर्थी वर्गणा । एवं तावघाच्यं यावलेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणा जवन्ति । तासां समुदायः प्रथमं स्पर्धकं । ततःप्राक्तनयोगस्थानप्रदर्शितप्र
Jain Educatie
c
ational
For Private & Personal use only
Planelibrary.org