________________
कर्म
॥ १३८ ॥
चोदीरणा । तथा चाह - या स्थितिरकालप्राप्तापि सती प्रयोगत उदीरणाप्रयोगेण संप्राप्युदये पूर्वोक्तस्वरूपे प्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा । एष लक्षणनिर्देशः । अधुना जेद उच्यते-' सेची केत्यादि ' इह यासां स्थितीनां नेदपरिकल्पना संजवति ताः पूर्वपुरुषपरिजापया सेचीका इत्युच्यते । ताश्च द्विधा - उदीरणायाः प्रायोग्या प्रायोग्याश्च । काः प्रायोग्याः काश्चाप्रायोग्या इति चेडुच्यते-बन्धावलिकागता संक्रमावलिकागता उदयावलिकागताश्चाप्रायोग्याः “ संकमबंधुदयुवट्टणा लिगाईए करणाई" इतिवचनप्रामाण्यात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः । तत्रोदये सति यासां प्रकृतीनामुत्कृष्टो बन्धः संभवति, तासामुत्कर्षत श्रावलिकाधिकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या । तथा हि- उदयोत्कृष्टबन्धकानां प्रकृतीनां बन्धावलिकायामतीतायामुदयावलिका बहिर्वर्तिनी : स्थितीः सर्वा अप्युदीरयति । अनुदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणाप्रायोग्याः, श्रावलिकादिकहीनायाश्चोत्कृष्ट स्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः । तथाहि - उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदीरणाप्रायोग्या, यस्य तावत्येव शेषीभूता तिष्ठति । एवं कस्यापि दिसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाधिकदीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति । अक्षरयोजना त्वियं-सेचीका स्थितिन्य उदीरणाप्रायोग्याच्यो यकाच्यो यावतीज्य श्रावलिका धिकही नोत्कृष्ट स्थितिसमयप्रमाणान्य इत्यर्थः । उदीरणाप्रयोगेण समाकृष्य स्थितिः संप्राप्युदये दीयते, तावती तावन्नेदप्रमाणा सैषोदीरणा ॥ २९ ॥
Jain Education Intonal
For Private & Personal Use Only
प्रकृतिः
॥ १३८ ॥
elibrary.org