________________
SEARSESSAGAR
जुगुप्सयोरथवा जयानन्तानुबन्धिनोर्यघा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्रापि चैकैकस्मिन् - विकटपे प्रागुक्तक्रमण नंगकानां चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयोऽत्र इष्टव्याः। तथा तस्मिन्नेव सप्तके जय-| जुगुप्सानन्तानुबन्धिषु प्रक्षिप्तेषु दशानामुदीरणा । अत्रैकैव नंगकानां चतुर्विंशतिः॥२२॥
तदेवं मिथ्यादृष्टर्मोहनीयस्योदीरणास्थानान्युक्तानि, सांप्रतं सासादनसम्यग्दृष्ट्यादीनामाहसासणमीसे नव थविरए बाई परम्मि पंचाई। अहविरए य चनराश सत्त बच्चोवरिलंमि ॥२३॥ ___ सासणमीसे त्ति-सासादनसम्यग्दृष्टौ सम्यग्मिथ्यादृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीएयुदीरणास्थानानि जवन्ति । तद्यथा-सप्त अष्टौ नव । तत्र सासादनसम्यग्दृष्टौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनकोधादीनामन्यतमे (माः) चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरधुगलमिति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण नंगकानामेका चतुर्विंशतिः । तथाऽस्मिन्नेव सप्तके नये वा जुगुप्सायां वा दिप्तायामष्टानामुदीरणा । अत्र च के चतुर्विंशती नंगकानां । नयजुगुप्सयोस्तु युगपत्प्रदिप्तयोर्नवानामुदीरणा । अत्र चैका नंगकानां चतुर्विंशतिः। सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो वेदः, योयुगलयोरन्यतरद्युगलं, सम्यग्मिथ्यात्वं चेति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण नंगकानामेका चतुर्विशतिः। तथाऽस्मिन्नेव सप्तके जयजुगुप्सयोरन्यतरस्मिन् प्रक्षिप्तेऽष्टानामुदीरणा । अत्र च चतुर्विंशती जंगकानां । जयजुगु-15 १ अन्यतमस्यापि केषाञ्चिन्मतेन सर्वादित्वात् यत उक्तवानापिशलिः “अन्यतमसिस्थाने" इति । शब्दानुशासनाचार्या अपि तन्मते डतमन्तस्याप्यन्यशब्दस्य सर्वादित्वम्
चतिवन्धिवस्त्रियाप्सयोस्तु युगमा सप्तके नये वायतरयुगता
Jain Educatio
n
al
For Privale & Personal use only
Thainelibrary.org