SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ध्रुवश्च । तत्र चतुर्णा घातिकर्मणा उत्कृष्टानुत्कृष्टजघन्येषु जघन्यः सादिरध्रुवश्च नावित एव । उत्कृष्टः कदाचिन्मिथ्यादृष्टिर्जवति, अन्यदा तु तस्याप्यनुत्कृष्टः, अत एतौ साद्यध्रुवौ । शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु मध्ये नत्कृष्टो नावित एव । जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्जियस्य हतप्रभूतानुनागसत्कर्मणो खन्यते, नान्यस्य । प्रजूतानुलागसत्कर्मघातानावे तु तस्याप्यजघन्यः । तत एतावपि साद्यध्रुवौ । कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा । संप्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह-'अहेत्यादि' उत्तरासूत्तरप्रकृतिषु मध्ये सप्तदशानां कर्मणामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनवनोकषायलक्षणानामजघन्योऽनुनागसंक्रमश्चतुर्धा । तद्यथा-सादिरनादिधुवोऽध्रुवश्च । तथाहि-एतेषामनन्तानुबन्धिवर्जानां त्रयोदशकर्मणां स्वस्वक्ष्यपर्यवसानावसरे जघन्य स्थितिसंक्रमकाले जघन्योऽनुजागसंक्रमः प्राप्यते । अनन्तानुबन्धिनां पुनरुघलनासंक्रमणोघट्य नूयोऽपि मिथ्यात्वप्रत्ययतो बहानां बन्धावलिकायामतीताया दितीयावलिकायाः प्रयमसमये जघन्योऽनुनानसंक्रमः । एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः । स चोपशमश्रेण्यामुपशान्तानामेतासां न जवति ततः प्रतिपाते च नवति, ततोऽसौ सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः । अध्रुवध्रुवौ नव्यानव्यापेक्ष्या । तथा पञ्चविधज्ञानावरणस्त्यानदित्रिकवर्जषट्दर्शनावरणपञ्चविघ्नान्तरायलक्षणानां पोमशकर्मणामजघन्योऽनुनागसंक्रमस्त्रिविकटपस्त्रिप्रकारस्तद्यथा-अनादिरध्रवो ध्रुवश्च । तथाहि-एतेषां षोमशकर्मणां जघन्यानुल्लागसंक्रमः वीणकषायस्य स्वगुणस्थानकस्य समयाधिकावखिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते । ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चादिर्न विद्यते इत्यनादिः । अध्रुवध्रुवौ नव्यानव्यापेक्ष्या ॥१०॥ RASARSACACAA%CACANCIES JainEducation For Private & Personal use only bayong
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy