SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ य॑यशाकीय॑न्यतरौदारिकशरीरौदारिकांगोपांगान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतोबासलक्षणां त्रिंशतं वध्नतां ध्युत्तरशतं तस्मिन् त्रिंशत्पतगृहे संक्रामति।षणवतिसत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तां त्रिंशतं बनतां तस्मिन् त्रिंशत्पतगहे पणवतिः संक्रामति । पञ्चनवतिसत्कर्मणामप्रमत्तापूर्वकरणसंयतानामाहारकदिकसहितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बनतामाहारकसप्तकस्य बन्धावलिकायामनपगतायां पञ्चनवतिस्त्रिंशत्पतदहे संक्रामति । अथवा पञ्चनवतिसत्कर्मणामेकेन्धियादीनां दीजियादिप्रायोग्यामुद्योतसहितां प्रागुक्तां त्रिंशतं बध्नता पञ्चनवतिस्त्रिंशत्पतद्भहे संक्रामति । त्रिनवतिसत्कर्मणां चतुरशीतिसत्कर्मणां ध्यशीतिसत्कर्मणां चैकेजियादीनां विकलेजियपञ्चेन्जियतिर्यग्गतिप्रायोग्यां प्रागुक्तामुन्नाससहितां त्रिंशतं बनतां यथाक्रमं त्रिनवतिश्चतुरशीतिशीतिश्च त्रिंशत्पतगृहे संक्रामति । एकोनत्रिंशत्पतगृहेऽप्येतान्येव सप्त संक्रमस्थानानि । तत्र व्युत्तरशतसत्कर्मणामविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चेन्जियजातिवैक्रियशरीरवैक्रियांगोपांगपराघातोन्नासप्रशस्तविहायोगतित्रसवादरपर्याप्त प्रत्येकस्थिरास्थिरान्यतरशुनाशुजान्यतरसुजगसुस्वरादेययशःकीर्त्ययशः कीर्त्यन्यतरसमचतुरस्रसंस्थानतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बनतां व्युत्तरशतमेकोनत्रिंशत्पतगृहे संक्रामति । एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तामेकोनत्रिंशतं बध्नतां तीर्थकरनाम्नो वन्धावलिकायामनपगतायां घ्युत्तरशतं तस्मिन्नेकोनत्रिंशत्पतगृहे संक्रामति । अथवैकेनियादीनां ध्युत्तरशतसत्कर्मणां है दीजियादिप्रायोग्यांप्रागुक्तामेव त्रिंशतमुद्योतरहितामेकोनत्रिंशतं बनतां ध्युत्तरशतमेकोनत्रिंशत्पतद्भहे संक्रामति । अवि CIRCRACC4%ARACT JainEducation For Privale & Personal use only bayong
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy