SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ८१ ॥ Jain Education 1 लिकायामपगतायामेकत्रिंशत्प्रकृतिपतद्भदे संक्रामति । तीर्थकरनाम्नः पुनर्बन्धावलिकायामनपगतायां व्युत्तरशतं । आहारकसप्तकस्य तु बन्धावलिकायामनपगतायां पणवतिः । तीर्थकराहारकसप्तकयोः पुनर्बन्धावलिकायामनपगतायां पञ्चनवतिः । ' एगंतेत्यादि' एकान्तेन श्रेणियोग्यानि यानि संक्रमस्थानानि एकोत्तरशत चतुर्नवत्ये कोननवत्यष्टाशीत्येकाशी तिरूपाणि । एतानि हि श्रेणावेव वर्तमानेन यशः कीर्तावेकस्यां बध्यमानायां संक्रम्यमाणानि प्राप्यन्ते, नान्यत्र । ततस्तानि वर्जयित्वा शेषाणि त्र्युत्तरशतव्युत्तर शतपष्णव तिपश्ञ्चनवतित्रिनवतिचतुरशीतिद्ध्यशीतिरूपाणि त्रिंशत्पतन हे एकोनत्रिंशत्पतब्रहे च सप्त संक्रमस्थानानि भवन्ति । तत्र त्र्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजस कार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणपञ्चेन्द्रियजात्यौदा रिकशरीरौदा रिकांगोपांगसमचतुरस्र संस्थानवज्रर्षजना राचसंहननमनुजगतिमनुजानुपूर्वीत्रसबादरपर्याप्तप्रत्येक स्थिरा स्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेय यशःकीर्तिपराघातोछु । सप्रशस्त विहायोगतितीर्थकरलक्षणां मनुजगतिप्रायोग्यां तीर्थकर नामसहितां त्रिंशतं वनतरुयुत्तरशतं तस्मिन् त्रिंशत्पत हे संक्रामति । घ्युत्तरशतसत्कर्मणोऽप्रमत्तसंयतस्या पूर्वकरणस्य वा देवगतिपञ्चेन्द्रियजातिवैक्रियशरीरसमचतुरस्रसंस्थानवै क्रियांगोपांगदेवानुपूर्वपराधातोवासप्रशस्त विहायोगतित्रसबादरपर्याप्तप्रत्येक स्थिरशुनसुनगसुस्वरादेय यशः कीर्तितै ज स कार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणाहारक विकलक्षणां देवगतिप्रायोग्यां त्रिंशतं बनतो घ्युत्तरशतं तस्मिन् त्रिंशत्पत संक्रामति । अथवा युत्तरशतसत्कर्मणामेकेन्द्रियादीनामुद्योतसहितां पीन्द्रियादिप्रायोग्यां तैजसकार्मणागुरु लघूपधात निर्माण वर्णादिचतुष्कतिर्यग्गतिर्यगानुपूर्वीही न्द्रियाद्यन्यतमजातित्रसबादरपर्याप्तप्रत्येक स्थिरा स्थिरान्यतरशुभाशुभान्यतरदुर्जगदुःस्वरानादेयशःकी - For Private & Personal Use Only. प्रकृतिः ॥ ८१ ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy