________________
कर्म
॥ ७५ ॥
गतिगचके सत्त चटक्के तिगे य बोधवा । बक्कं दुगम्मि नियमा पंच तिगे एकगडुगे य॥२०॥ ति-ष्टौ के त्रिके चतुष्के च संक्रामन्ति । तत्र ठिके त्रिके च कायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, चतुष्के औपशमिकसम्यग्दृष्टेः । तथा सप्त त्रिके चतुष्के च बोद्धव्याः । ताश्च त्रिके चतुष्के चौपशमिकसम्यग्दृष्टेरेवोपशमश्रेण्यां वर्तमानस्य वेदितव्याः । तथा षङ्कं द्विके एव नियमानवति । तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा पञ्च त्रिके एकके विके च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । दिके एकके च कायिकसम्यग् ष्टेरुपशमश्रेण्यां ॥ २० ॥
चत्तारि तिगचके तिन्नि तिगे एक्कगे य बोधव्वा । दो डुसु एक्काए विय एक्का एक्काऍ बोधवा ॥ २१॥
चत्तारि ति - चतस्र त्रिके चतुष्के च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टे रुपशमश्रेण्यां वर्तमानस्य, चतुष्के दपकश्रेण्यां । तथा तिस्रत्रिके एकके च बोद्धव्याः । तत्र त्रिके रूपकश्रेण्यां, एकके क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां । तथा घे प्रकृती प्योरेकस्यां च संक्रामतः । तत्र द्वयोः रूपकश्रेण्यामौपशमिकसम्यग्दृष्टेश्चोपशमश्रेण्यां । एकस्यां तु क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां । तथैकप्रकृतिरेकस्यां बोद्धव्या । सा च रूपकश्रेण्यामेव । एतच्च पतद्भदेषु संक्रमस्थानसंकलनं प्रागुक्तं सप्रपंच पतद्रहेषु संक्रमस्थानसंबन्धं पट्टकादौ प्रस्तार्य परिभावनीयम् ॥ २१ ॥
संप्रति तदेषु संक्रमस्थानसंकलने मार्गणोपायानाह -
| श्रणुपुविषाणुपुर्वी की एमकी ऐय दि हिमोह म्मि । उवसामगे य खवगे य संकमे मग्गणोवाया ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
प्रकृति
॥ ७ए ॥
ww.Janelibrary.org