SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ६०५० १४ हिता अन्यथा पुनरनन्तानुबन्ध्युदयसहितस्य सासादनस्यैकविंशती पञ्चविंशतिरेव संक्रमे प्राप्यते । साच प्रागेवोक्ता ॥ १६ ॥ तो विसेसा संकमंत जवसामगे व खवगे वा । जवसामगेसु वीसा य सत्तगे बक्क पणगे य ॥ १७ ॥ एत्तोत्ति - इत ऊर्ध्वमविशेषाः सप्तदश संक्रमाः संक्रामन्ति, उपशम के रूपके वा । तत्र विंशतिः संक्रमयोग्या सप्तके पङ्के पञ्चके चौपशमिकेषु प्राप्यते । तत्रापि सप्तके षट्ते चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । पञ्चके क्षायिकसम्यग् - टेरुपशमश्रेण्यां ॥ १७ ॥ पंचसु गुणवीसा श्रारस पंचगे चक्के य । चउदस बसु पराईसु तेरसगं बकपणगंमि ॥ १८ ॥ पंचसु ति पञ्चके एकोनविंशतिः संक्रामति । सा दायिक सम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाष्टादश संक्रामन्ति पञ्चके चतुष्के च । तथा चतुर्दश षट्सु प्रकृतिषु । ताश्चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा त्रयोदशकं षट् पञ्च च । तत्र के पशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, पञ्चके क्षपकश्रेण्यां ॥ १८ ॥ पंच चटक्के बारस एक्कारस पंचगे तिगचके । दसगं चकपणगे नवगं च तिगंमि बोधवं ॥ १९ ॥ पंचति पञ्च चतुष्के च द्वादश संक्रामन्ति । ताश्च पञ्चके रूपकश्रेण्यां चतुष्के क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथैकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति । तत्र पञ्चके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां (वर्तमानस्य, क्षपकश्रेण्यां) त्रिके चतुष्के च कायिकसम्यग्दृष्टेरुपशमश्रेण्यां च तथा दशकं चतुष्के पञ्चके च संक्रामति । तञ्च्चौपशमिकसम्यग्दृष्टरूपशमश्रेण्यां वर्तमानस्य रूपकश्रेण्यां च । तथा नवकं त्रिके बोद्धव्यं । तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य ॥ १८ ॥ ional: For Private & Personal Use Only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy