________________
णायां प्रकृतौ संज्वलनमायालक्षणा एका प्रकृतिः संक्रामति । सा चान्तर्मुहूर्तं कालं यावत् । तत यावलिकाधिकेन कालेन संज्वलनमायापि दीयते । तत ऊर्ध्वं न किमपि क्वापि संक्रामति ॥ ११ ॥
संप्रति यथोक्तरूपेषु पतद्रहेषु प्रत्येकं संक्रमस्थानानि संकसयन्नाह -
वसा
कम होइ चउसु गणेसु । बावी सपन्नरसगे एकारस इगुणवीसाए ॥ १२ ॥ - चतुर्षु स्थानेषु पतद्रहरूपेषु । तद्यथा - द्वाविंशती, पञ्चदशके, एकादशके, एकोनविंशतौ च षड्विंशतिसप्तविंशत्योः संक्रमो जवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशतौ श्रविरतसम्यग्दृष्टेः ॥ १२ ॥
सत्तर एकवीसासु संकमो होइ पन्नवीसाए । नियमा चसु गईसु नियमा दिठी कए तिविहे || १३ |
सत्तरस त्ति-सप्तदशकैकविंशत्योः पञ्चविंशतेः संक्रमो जवति । तत्र सप्तदशके मिश्रदृष्टेः एकविंशतौ मिथ्यादृष्टेः सासादनस्य च । अयं च पञ्चविंशतेः सप्तदशकैकविंशत्योः संक्रमो नियमाच्चतसृष्वपि गतिषु प्राप्यते । नियमाच्च सप्तदशके सासादनैकविंशतौ च पञ्चविंशतेः संक्रमः त्रिविधायां त्रिप्रकारायां दृष्टौ दर्शनमोहनीये कृतायां वेदितव्यः । मिथ्यादृष्टेस्त्वेकविं शतौ पञ्चविंशतिसंक्रमोऽनादिमिथ्यादृष्टेरपि जवति । 'कए' इति ' (ति) विहे ' इति च पुंस्त्वनिर्देशः प्राकृतत्वात् ॥ १३ ॥ बावीसपन्नरसगे सत्तगएकार सिगुणवी सासु । तेवीसाए नियमा पंच वि पंचिदिएसु जवे ॥ १४ ॥
Jain Education national
For Private & Personal Use Only
inelibrary.org